B 319-3 Daśakumāracarita
Manuscript culture infobox
Filmed in: B 319/3
Title: Daśakumāracarita
Dimensions: 26 x 9 cm x 65 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3738
Remarks:
Reel No. B 319/3
Inventory No. 16799
Title Daśakumāracarita
Remarks
Author Daṇḍin
Subject Sāhitya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 26.0 x 9.0 cm
Binding Hole
Folios 65
Lines per Folio 6
Foliation figures in the somewhat middle of both margins on the verso
Place of Deposit NAK
Accession No. 5/3738
Manuscript Features
The text runs from somewhat middle of the first chapter up to nearly of the second chapter.
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ || ||
śrūtvā tu bhuvanavṛttāṃtam uttamāṃganāvismayavikasitākṣīsasmitam idam abhāṣata | dayita tvatprasādād adya me caritārthā śrotravṛttiḥ | adya me manasi tamopahas tvayā datto jñānapradīpaḥ pakvam idānīṃ tvatpādapadmaparicaryāphalaṃ | asya ca tvatprasādasya kim upakṛtya prtyupakṛtavatī bhaveyaṃ | abhavadīyaṃ hi naiva kiṃcin matsaṃbaddhaṃ athavāsty evāsyāpi janasya kvacit prabhutvaṃ | (fol. 1v1–4)
End
na cādyāpi smarati rājā kāmam iyaṃ pitāmahena saṃkalpitā darppasārāya tvadaṃbayā kāṃtimatyā ceyaṃ garbhasthaiva dyūtajitasvamātrā tava jāyātvena samakalpyata | tad atra prāptarūpaṃ ciṃtatatu kumāra eveti | tāṃ punar avocaṃ | adyaiva kim api kāryaṃ sādhayitvā pratinivṛtto yuṣmāsu yathārhaṃ pratipatsya iti tenaiva dīpadarśitena (vilapadyena) gatvā sthite rddha(śatre)/// (fol. 65v3–7)
Sub-colophon
iti daṃḍikṛte daśakūmāracarite (!) prathamocchvāsaḥ || || ❁ || || (fol. 8v5)
Microfilm Details
Reel No. B 319/3
Date of Filming 10-7-1972
Exposures 69
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols 25v–26r
Catalogued by BK
Date 13-3-2007