B 319-3 Daśakumāracarita

Manuscript culture infobox

Filmed in: B 319/3
Title: Daśakumāracarita
Dimensions: 26 x 9 cm x 65 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3738
Remarks:

Reel No. B 319/3

Inventory No. 16799

Title Daśakumāracarita

Remarks

Author Daṇḍin

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.0 x 9.0 cm

Binding Hole

Folios 65

Lines per Folio 6

Foliation figures in the somewhat middle of both margins on the verso

Place of Deposit NAK

Accession No. 5/3738

Manuscript Features

The text runs from somewhat middle of the first chapter up to nearly of the second chapter.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||    ||

śrūtvā tu bhuvanavṛttāṃtam uttamāṃganāvismayavikasitākṣīsasmitam idam abhāṣata | dayita tvatprasādād adya me caritārthā śrotravṛttiḥ | adya me manasi tamopahas tvayā datto jñānapradīpaḥ pakvam idānīṃ tvatpādapadmaparicaryāphalaṃ | asya ca tvatprasādasya kim upakṛtya prtyupakṛtavatī bhaveyaṃ | abhavadīyaṃ hi naiva kiṃcin matsaṃbaddhaṃ athavāsty evāsyāpi janasya kvacit prabhutvaṃ | (fol. 1v1–4)

End

na cādyāpi smarati rājā kāmam iyaṃ pitāmahena saṃkalpitā darppasārāya tvadaṃbayā kāṃtimatyā ceyaṃ garbhasthaiva dyūtajitasvamātrā tava jāyātvena samakalpyata | tad atra prāptarūpaṃ ciṃtatatu kumāra eveti | tāṃ punar avocaṃ | adyaiva kim api kāryaṃ sādhayitvā pratinivṛtto yuṣmāsu yathārhaṃ pratipatsya iti tenaiva dīpadarśitena (vilapadyena) gatvā sthite rddha(śatre)/// (fol. 65v3–7)

Sub-colophon

iti daṃḍikṛte daśakūmāracarite (!) prathamocchvāsaḥ ||    || ❁ ||    || (fol. 8v5)

Microfilm Details

Reel No. B 319/3

Date of Filming 10-7-1972

Exposures 69

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols 25v–26r

Catalogued by BK

Date 13-3-2007